A 391-12 Raghuvaṃśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 391/12
Title: Raghuvaṃśa
Dimensions: 24.8 x 10.2 cm x 40 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1461
Remarks:


Reel No. A 391-12 Inventory No. 43822

Title Raghuvaṃśamahākāvyam

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.8 x 10.2 cm

Folios 40

Lines per Folio 8–9

Foliation figures.in the upper left-hand and lower right-hand margin of the verso under the abbreviation raghuvaṃśa dvi. Mū.

Place of Deposit NAK

Accession No. 1/1461

Manuscript Features

fol. 34 is repeated twice.

Available 2-10 sarga

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha prajānām adhipa[[ḥ]] prabhāte jāyāpratigrāhitagaṃthamālyāṃ ||

vanāyapītaprativaddhavatsāṃ yaśodhano dhenur mṛṣer mumoca || 1 ||

tasyāḥ khuranyāsapavitrapāṃśum apāṃśulānāṃ dhurikīrttanīyā ||

mārgaṃ manuṣyeśvaradharmapatnī śruter ivārthaṃ smṛtir anyagachat || 2 ||

nivartya rājā dayitāṃ dayālus tāṃ saurabheyīṃ surabhir yaśobhiḥ ||

payodharībhūta catuḥ samudrāṃ jugopa gorūlpadharām ivorvīṃ || 3 || (fol. 1v1–4)

«Sub: Colophon:»

iti śrīraghuvaṃśe mahākāvye kālidāsakṛtau navamaḥ sargāḥ || 9 || (fol. 38v4–5)

End

acirād⟪va⟫ yajvabhir nāgaṃ kalpitaṃ vidhivat punaḥ ||

māyāvibhiviranālīḍhamādāsyadhvaniśācaraiḥ || 45 ||

vaimānikāḥ puṇyakṛtas tyaṃjatu (!) marūtāṃ pathi ||

puṣpakālokasaṃkṣobha meghāvaraṇatatparāḥ || 46 ||

mokṣadhvesuravaṃdīnāṃ veṇīvandhānadūṣitān ||

śāpayaṃtrīta (!) paulastya valātkārakacagrahaiḥ || 47 || (fol. 40v7–9)

Microfilm Details

Reel No. A 391/12

Date of Filming 14-07-1972

Exposures 42

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 21-10-2003

Bibliography