A 391-12 Raghuvaṃśa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 391/12
Title: Raghuvaṃśa
Dimensions: 24.8 x 10.2 cm x 40 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1461
Remarks:
Reel No. A 391-12 Inventory No. 43822
Title Raghuvaṃśamahākāvyam
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 24.8 x 10.2 cm
Folios 40
Lines per Folio 8–9
Foliation figures.in the upper left-hand and lower right-hand margin of the verso under the abbreviation raghuvaṃśa dvi. Mū.
Place of Deposit NAK
Accession No. 1/1461
Manuscript Features
fol. 34 is repeated twice.
Available 2-10 sarga
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
atha prajānām adhipa[[ḥ]] prabhāte jāyāpratigrāhitagaṃthamālyāṃ ||
vanāyapītaprativaddhavatsāṃ yaśodhano dhenur mṛṣer mumoca || 1 ||
tasyāḥ khuranyāsapavitrapāṃśum apāṃśulānāṃ dhurikīrttanīyā ||
mārgaṃ manuṣyeśvaradharmapatnī śruter ivārthaṃ smṛtir anyagachat || 2 ||
nivartya rājā dayitāṃ dayālus tāṃ saurabheyīṃ surabhir yaśobhiḥ ||
payodharībhūta catuḥ samudrāṃ jugopa gorūlpadharām ivorvīṃ || 3 || (fol. 1v1–4)
«Sub: Colophon:»
iti śrīraghuvaṃśe mahākāvye kālidāsakṛtau navamaḥ sargāḥ || 9 || (fol. 38v4–5)
End
acirād⟪va⟫ yajvabhir nāgaṃ kalpitaṃ vidhivat punaḥ ||
māyāvibhiviranālīḍhamādāsyadhvaniśācaraiḥ || 45 ||
vaimānikāḥ puṇyakṛtas tyaṃjatu (!) marūtāṃ pathi ||
puṣpakālokasaṃkṣobha meghāvaraṇatatparāḥ || 46 ||
mokṣadhvesuravaṃdīnāṃ veṇīvandhānadūṣitān ||
śāpayaṃtrīta (!) paulastya valātkārakacagrahaiḥ || 47 || (fol. 40v7–9)
Microfilm Details
Reel No. A 391/12
Date of Filming 14-07-1972
Exposures 42
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 21-10-2003
Bibliography